A 981-19(29) Puṣpinīstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 981/19
Title: Puṣpinīstotra
Dimensions: 32.6 x 12.9 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:


Reel No. A 981-19

MTM Inventory No.: 25982

Reel No.: A 981/19bc

Title Puṣpiṇīstotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 32.6 x 12.9 cm

Folios 46

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation da. ka. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

  1. Mahājaganmaṅgalakavaca (fols. 1v–7r)
  2. Kālīkavaca (fols. 7r–8r)
  3. Kālīkavaca (fols. 8r–9v)
  4. Viśvamaṅgalakavaca (fols. 9v–11r)
  5. Dakṣiṇākavaca (fols. 11r–12r)
  6. Kālikākavaca (fols. 12r–13v)
  7. Dakṣiṇakālikāyā Āpaduddhāraṇakavaca (fols. 13v–14v)
  8. Dakṣiṇakālikāyā Bhogadakavaca (fols. 14v–15r)
  9. Kālīkavaca (fol. 15r–15v)
  10. Dakṣiṇakālīkavaca (fols. 15v–16v)
  11. Kālikākavaca (fols. 16v–17r)
  12. Bajrapaṃjarakavaca (fols. 17r–18r)
  13. Kālikākavaca (fols. 18r–19v)
  14. Kālikākavaca (fols. 19v–21v)
  15. Kālikākavaca (fols. 21v–24v)
  16. Dakṣiṇakālikākavaca (fols. 24v–27r)
  17. Kālikākāmadakavaca (fols. 27r–30r)
  18. Kālikākavaca (fols. 30r–32v)
  19. Kālikāmantrakavaca (fols. 32v–36r)
  20. Dakṣiṇakālī Abhedyakavaca (fols. 36r–38v)
  21. Kālikākavaca (fols. 38v–39r)
  22. Trailokyamohanamantrakavaca (fol. 39r–39r)
  23. Kālīstava (fols. 39r–41v)
  24. Kālikāstavarāja (fols. 41v–43v)
  25. Yajñakālikavaca (fols. 43v–44r)
  26. Kālikāstava (fol. 44r–44r)
  27. Brahmagāthāstuti (fols. 44r–45r)
  28. Dakṣiṇakālīstavaḥ (fol. 45r–45v)
  29. Puṣpiṇīstotra (fols. 45v–46v)

On fol. 1r is written

idam pustakam śrīsāmrājyalakṣmidevyā putra upendravikramasya

Excerpts

«Complete transcript:»

rajasvalāmukhaṃ dṛṣṭvā sarvapāpair vyapohati ||

saṃbhāṣaṇaṃ ca kurute rājasūyādikaṃ phalaṃ || 1 ||

tasyā (!) sparśaṇamātreṇa labhen muktiṃ caturvidhāṃ ||

tasyāḥ saṃgamamātreṇa trailokyotpāṭane kṣamaḥ || 2 ||

śraddhayā pūjayet tasyāḥ bhagaṃ śarajaśobhitaṃ ||

nyāsaṃ kṛtvā svadeheṣu kalābhiḥ kāmaṣoḍaśaiḥ || 3 ||

mātṛkā nyasya deheṣu anulomavilomataḥ ||

śivarūpaṃ viciṃtyaṃ svaṃ bhapūjāṃ samācaret || 4 ||

koṭijanmārjitaiḥ puṇyair bhaktā yaiḥ pūjitaṃ bhagaṃ ||

viśeṣaiḥ pūjitā yoni puṇyaśaṃkhyā (!) na vidyate || 5 ||

mahāyatnena deveśi puṣpavaṃtī sulakṣaṇāṃ ||

pūjyate devatābudhyā piśitālisu saṃyutāṃ || 6 ||

navapātraṃ tu vidhivat svayaṃ bhaktyā yathechayā ||

pibed divyaṃ surājyoti jāḍyatāṃ harayed dhruvaṃ || 7 ||

brāhme bhūte svayaṃ bhaktyā nirvikalpena cetasā ||

puṣpībhūtaṃ bhagaṃ pūjya liṃgamadhye praviṃnyaset || 8 ||

mahāpīṭhasya mathanaṃ kriyate japapūrvakaṃ ||

yāva (!) iti sukhaṃ bhūyat tāvajapyā (!) sureśvarīṃ || 9 ||

visarjane ca pūjāyāḥ punaḥ pātraṃ pibec chubhaṃ ||

evaṃ kṛte tu vīresaḥ (!) śivatulyo bhave (!) dhruvaṃ || 10 ||

atyaṃtaṃ gopayed devi svayonim apare yathā ||

na prakāśyaṃ kuputrāya gopyād gopyakṛtaṃ śubhaṃ || 11 ||

pramādāc ca prakāśyati sadyo mṛtyuṃ na saṃśayaḥ ||

nṛloke durllabhaṃ devi gopyapūjāphalaṃ mahat || 12 ||

bhaktyā ca paṭhate vīraḥ pūjāṃte stavam uttamaṃ ||

ṛtukāle viśeṣeṇa śivatulyo bhaven naraḥ || 13 ||

iti dvādaśabhiḥ ślokaiḥ stavaṇaṃ (!) paramādbhutaṃ ||

rajasvalāsamīpe tu paṭhyate sarsiddhikṛt || 14 ||

satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ na saṃśayaḥ ||

sapuṣpabhagapūjātra brahmaloke pi durllabhā || 15 ||

asya stotrasya mahātmyaṃ (!) mayā vaktuṃ na śakyate ||

viriṃcidmavā viṣṇu paṭhate ca niraṃtaraṃ || 16 ||

stotrapāṭhaprabhāvena śṛṣṭisthitir (!) bhaved dhruvaṃ ||

tasmāt sarvaprayatnena devī gopyakaraṃ śubhaṃ ||

smaret prathamapuṣpiṇīṃ rudhirabiṃdunīlāṃ carāṃ gṛhītamadhupātrikāṃ nadavighūrṇanetrāṃ calāṃ || ghanastanabharānatāṃgalitanīvikāṃ śyāmalokarasphuritavallarī viśadaśaṃkatāṭaṃkinī || 18 ||

iti dhyātvā ||

iti kālīprastāre īśvarapārvatīsaṃvāde puṣpiṇīstotraṃ saṃpūrṇam || 29 || (fols. 45v9–46v8)

Microfilm Details

Reel No. A 981/19bc

Date of Filming 05-03-1985

Exposures 51

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 02-01-2008

Bibliography