A 981-19(29) Puṣpinīstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/19
Title: Puṣpinīstotra
Dimensions: 32.6 x 12.9 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:
Reel No. A 981-19
MTM Inventory No.: 25982
Reel No.: A 981/19bc
Title Puṣpiṇīstotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 32.6 x 12.9 cm
Folios 46
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation da. ka. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/251
Manuscript Features
- Mahājaganmaṅgalakavaca (fols. 1v–7r)
- Kālīkavaca (fols. 7r–8r)
- Kālīkavaca (fols. 8r–9v)
- Viśvamaṅgalakavaca (fols. 9v–11r)
- Dakṣiṇākavaca (fols. 11r–12r)
- Kālikākavaca (fols. 12r–13v)
- Dakṣiṇakālikāyā Āpaduddhāraṇakavaca (fols. 13v–14v)
- Dakṣiṇakālikāyā Bhogadakavaca (fols. 14v–15r)
- Kālīkavaca (fol. 15r–15v)
- Dakṣiṇakālīkavaca (fols. 15v–16v)
- Kālikākavaca (fols. 16v–17r)
- Bajrapaṃjarakavaca (fols. 17r–18r)
- Kālikākavaca (fols. 18r–19v)
- Kālikākavaca (fols. 19v–21v)
- Kālikākavaca (fols. 21v–24v)
- Dakṣiṇakālikākavaca (fols. 24v–27r)
- Kālikākāmadakavaca (fols. 27r–30r)
- Kālikākavaca (fols. 30r–32v)
- Kālikāmantrakavaca (fols. 32v–36r)
- Dakṣiṇakālī Abhedyakavaca (fols. 36r–38v)
- Kālikākavaca (fols. 38v–39r)
- Trailokyamohanamantrakavaca (fol. 39r–39r)
- Kālīstava (fols. 39r–41v)
- Kālikāstavarāja (fols. 41v–43v)
- Yajñakālikavaca (fols. 43v–44r)
- Kālikāstava (fol. 44r–44r)
- Brahmagāthāstuti (fols. 44r–45r)
- Dakṣiṇakālīstavaḥ (fol. 45r–45v)
- Puṣpiṇīstotra (fols. 45v–46v)
On fol. 1r is written
idam pustakam śrīsāmrājyalakṣmidevyā putra upendravikramasya
Excerpts
«Complete transcript:»
rajasvalāmukhaṃ dṛṣṭvā sarvapāpair vyapohati ||
saṃbhāṣaṇaṃ ca kurute rājasūyādikaṃ phalaṃ || 1 ||
tasyā (!) sparśaṇamātreṇa labhen muktiṃ caturvidhāṃ ||
tasyāḥ saṃgamamātreṇa trailokyotpāṭane kṣamaḥ || 2 ||
śraddhayā pūjayet tasyāḥ bhagaṃ śarajaśobhitaṃ ||
nyāsaṃ kṛtvā svadeheṣu kalābhiḥ kāmaṣoḍaśaiḥ || 3 ||
mātṛkā nyasya deheṣu anulomavilomataḥ ||
śivarūpaṃ viciṃtyaṃ svaṃ bhapūjāṃ samācaret || 4 ||
koṭijanmārjitaiḥ puṇyair bhaktā yaiḥ pūjitaṃ bhagaṃ ||
viśeṣaiḥ pūjitā yoni puṇyaśaṃkhyā (!) na vidyate || 5 ||
mahāyatnena deveśi puṣpavaṃtī sulakṣaṇāṃ ||
pūjyate devatābudhyā piśitālisu saṃyutāṃ || 6 ||
navapātraṃ tu vidhivat svayaṃ bhaktyā yathechayā ||
pibed divyaṃ surājyoti jāḍyatāṃ harayed dhruvaṃ || 7 ||
brāhme bhūte svayaṃ bhaktyā nirvikalpena cetasā ||
puṣpībhūtaṃ bhagaṃ pūjya liṃgamadhye praviṃnyaset || 8 ||
mahāpīṭhasya mathanaṃ kriyate japapūrvakaṃ ||
yāva (!) iti sukhaṃ bhūyat tāvajapyā (!) sureśvarīṃ || 9 ||
visarjane ca pūjāyāḥ punaḥ pātraṃ pibec chubhaṃ ||
evaṃ kṛte tu vīresaḥ (!) śivatulyo bhave (!) dhruvaṃ || 10 ||
atyaṃtaṃ gopayed devi svayonim apare yathā ||
na prakāśyaṃ kuputrāya gopyād gopyakṛtaṃ śubhaṃ || 11 ||
pramādāc ca prakāśyati sadyo mṛtyuṃ na saṃśayaḥ ||
nṛloke durllabhaṃ devi gopyapūjāphalaṃ mahat || 12 ||
bhaktyā ca paṭhate vīraḥ pūjāṃte stavam uttamaṃ ||
ṛtukāle viśeṣeṇa śivatulyo bhaven naraḥ || 13 ||
iti dvādaśabhiḥ ślokaiḥ stavaṇaṃ (!) paramādbhutaṃ ||
rajasvalāsamīpe tu paṭhyate sarsiddhikṛt || 14 ||
satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ na saṃśayaḥ ||
sapuṣpabhagapūjātra brahmaloke pi durllabhā || 15 ||
asya stotrasya mahātmyaṃ (!) mayā vaktuṃ na śakyate ||
viriṃcidmavā viṣṇu paṭhate ca niraṃtaraṃ || 16 ||
stotrapāṭhaprabhāvena śṛṣṭisthitir (!) bhaved dhruvaṃ ||
tasmāt sarvaprayatnena devī gopyakaraṃ śubhaṃ ||
smaret prathamapuṣpiṇīṃ rudhirabiṃdunīlāṃ carāṃ gṛhītamadhupātrikāṃ nadavighūrṇanetrāṃ calāṃ || ghanastanabharānatāṃgalitanīvikāṃ śyāmalokarasphuritavallarī viśadaśaṃkatāṭaṃkinī || 18 ||
iti dhyātvā ||
iti kālīprastāre īśvarapārvatīsaṃvāde puṣpiṇīstotraṃ saṃpūrṇam || 29 || (fols. 45v9–46v8)
Microfilm Details
Reel No. A 981/19bc
Date of Filming 05-03-1985
Exposures 51
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 02-01-2008
Bibliography